Sanskrit tools

Sanskrit declension


Declension of नैर्वेधिक nairvedhika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्वेधिकः nairvedhikaḥ
नैर्वेधिकौ nairvedhikau
नैर्वेधिकाः nairvedhikāḥ
Vocative नैर्वेधिक nairvedhika
नैर्वेधिकौ nairvedhikau
नैर्वेधिकाः nairvedhikāḥ
Accusative नैर्वेधिकम् nairvedhikam
नैर्वेधिकौ nairvedhikau
नैर्वेधिकान् nairvedhikān
Instrumental नैर्वेधिकेन nairvedhikena
नैर्वेधिकाभ्याम् nairvedhikābhyām
नैर्वेधिकैः nairvedhikaiḥ
Dative नैर्वेधिकाय nairvedhikāya
नैर्वेधिकाभ्याम् nairvedhikābhyām
नैर्वेधिकेभ्यः nairvedhikebhyaḥ
Ablative नैर्वेधिकात् nairvedhikāt
नैर्वेधिकाभ्याम् nairvedhikābhyām
नैर्वेधिकेभ्यः nairvedhikebhyaḥ
Genitive नैर्वेधिकस्य nairvedhikasya
नैर्वेधिकयोः nairvedhikayoḥ
नैर्वेधिकानाम् nairvedhikānām
Locative नैर्वेधिके nairvedhike
नैर्वेधिकयोः nairvedhikayoḥ
नैर्वेधिकेषु nairvedhikeṣu