Sanskrit tools

Sanskrit declension


Declension of नैर्वेधिका nairvedhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्वेधिका nairvedhikā
नैर्वेधिके nairvedhike
नैर्वेधिकाः nairvedhikāḥ
Vocative नैर्वेधिके nairvedhike
नैर्वेधिके nairvedhike
नैर्वेधिकाः nairvedhikāḥ
Accusative नैर्वेधिकाम् nairvedhikām
नैर्वेधिके nairvedhike
नैर्वेधिकाः nairvedhikāḥ
Instrumental नैर्वेधिकया nairvedhikayā
नैर्वेधिकाभ्याम् nairvedhikābhyām
नैर्वेधिकाभिः nairvedhikābhiḥ
Dative नैर्वेधिकायै nairvedhikāyai
नैर्वेधिकाभ्याम् nairvedhikābhyām
नैर्वेधिकाभ्यः nairvedhikābhyaḥ
Ablative नैर्वेधिकायाः nairvedhikāyāḥ
नैर्वेधिकाभ्याम् nairvedhikābhyām
नैर्वेधिकाभ्यः nairvedhikābhyaḥ
Genitive नैर्वेधिकायाः nairvedhikāyāḥ
नैर्वेधिकयोः nairvedhikayoḥ
नैर्वेधिकानाम् nairvedhikānām
Locative नैर्वेधिकायाम् nairvedhikāyām
नैर्वेधिकयोः nairvedhikayoḥ
नैर्वेधिकासु nairvedhikāsu