Sanskrit tools

Sanskrit declension


Declension of नैर्वेधिकप्रज्ञ nairvedhikaprajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्वेधिकप्रज्ञः nairvedhikaprajñaḥ
नैर्वेधिकप्रज्ञौ nairvedhikaprajñau
नैर्वेधिकप्रज्ञाः nairvedhikaprajñāḥ
Vocative नैर्वेधिकप्रज्ञ nairvedhikaprajña
नैर्वेधिकप्रज्ञौ nairvedhikaprajñau
नैर्वेधिकप्रज्ञाः nairvedhikaprajñāḥ
Accusative नैर्वेधिकप्रज्ञम् nairvedhikaprajñam
नैर्वेधिकप्रज्ञौ nairvedhikaprajñau
नैर्वेधिकप्रज्ञान् nairvedhikaprajñān
Instrumental नैर्वेधिकप्रज्ञेन nairvedhikaprajñena
नैर्वेधिकप्रज्ञाभ्याम् nairvedhikaprajñābhyām
नैर्वेधिकप्रज्ञैः nairvedhikaprajñaiḥ
Dative नैर्वेधिकप्रज्ञाय nairvedhikaprajñāya
नैर्वेधिकप्रज्ञाभ्याम् nairvedhikaprajñābhyām
नैर्वेधिकप्रज्ञेभ्यः nairvedhikaprajñebhyaḥ
Ablative नैर्वेधिकप्रज्ञात् nairvedhikaprajñāt
नैर्वेधिकप्रज्ञाभ्याम् nairvedhikaprajñābhyām
नैर्वेधिकप्रज्ञेभ्यः nairvedhikaprajñebhyaḥ
Genitive नैर्वेधिकप्रज्ञस्य nairvedhikaprajñasya
नैर्वेधिकप्रज्ञयोः nairvedhikaprajñayoḥ
नैर्वेधिकप्रज्ञानाम् nairvedhikaprajñānām
Locative नैर्वेधिकप्रज्ञे nairvedhikaprajñe
नैर्वेधिकप्रज्ञयोः nairvedhikaprajñayoḥ
नैर्वेधिकप्रज्ञेषु nairvedhikaprajñeṣu