Sanskrit tools

Sanskrit declension


Declension of नैर्हस्ता nairhastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्हस्ता nairhastā
नैर्हस्ते nairhaste
नैर्हस्ताः nairhastāḥ
Vocative नैर्हस्ते nairhaste
नैर्हस्ते nairhaste
नैर्हस्ताः nairhastāḥ
Accusative नैर्हस्ताम् nairhastām
नैर्हस्ते nairhaste
नैर्हस्ताः nairhastāḥ
Instrumental नैर्हस्तया nairhastayā
नैर्हस्ताभ्याम् nairhastābhyām
नैर्हस्ताभिः nairhastābhiḥ
Dative नैर्हस्तायै nairhastāyai
नैर्हस्ताभ्याम् nairhastābhyām
नैर्हस्ताभ्यः nairhastābhyaḥ
Ablative नैर्हस्तायाः nairhastāyāḥ
नैर्हस्ताभ्याम् nairhastābhyām
नैर्हस्ताभ्यः nairhastābhyaḥ
Genitive नैर्हस्तायाः nairhastāyāḥ
नैर्हस्तयोः nairhastayoḥ
नैर्हस्तानाम् nairhastānām
Locative नैर्हस्तायाम् nairhastāyām
नैर्हस्तयोः nairhastayoḥ
नैर्हस्तासु nairhastāsu