| Singular | Dual | Plural |
Nominative |
नैर्हस्ता
nairhastā
|
नैर्हस्ते
nairhaste
|
नैर्हस्ताः
nairhastāḥ
|
Vocative |
नैर्हस्ते
nairhaste
|
नैर्हस्ते
nairhaste
|
नैर्हस्ताः
nairhastāḥ
|
Accusative |
नैर्हस्ताम्
nairhastām
|
नैर्हस्ते
nairhaste
|
नैर्हस्ताः
nairhastāḥ
|
Instrumental |
नैर्हस्तया
nairhastayā
|
नैर्हस्ताभ्याम्
nairhastābhyām
|
नैर्हस्ताभिः
nairhastābhiḥ
|
Dative |
नैर्हस्तायै
nairhastāyai
|
नैर्हस्ताभ्याम्
nairhastābhyām
|
नैर्हस्ताभ्यः
nairhastābhyaḥ
|
Ablative |
नैर्हस्तायाः
nairhastāyāḥ
|
नैर्हस्ताभ्याम्
nairhastābhyām
|
नैर्हस्ताभ्यः
nairhastābhyaḥ
|
Genitive |
नैर्हस्तायाः
nairhastāyāḥ
|
नैर्हस्तयोः
nairhastayoḥ
|
नैर्हस्तानाम्
nairhastānām
|
Locative |
नैर्हस्तायाम्
nairhastāyām
|
नैर्हस्तयोः
nairhastayoḥ
|
नैर्हस्तासु
nairhastāsu
|