Sanskrit tools

Sanskrit declension


Declension of नैर्हस्त nairhasta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैर्हस्तम् nairhastam
नैर्हस्ते nairhaste
नैर्हस्तानि nairhastāni
Vocative नैर्हस्त nairhasta
नैर्हस्ते nairhaste
नैर्हस्तानि nairhastāni
Accusative नैर्हस्तम् nairhastam
नैर्हस्ते nairhaste
नैर्हस्तानि nairhastāni
Instrumental नैर्हस्तेन nairhastena
नैर्हस्ताभ्याम् nairhastābhyām
नैर्हस्तैः nairhastaiḥ
Dative नैर्हस्ताय nairhastāya
नैर्हस्ताभ्याम् nairhastābhyām
नैर्हस्तेभ्यः nairhastebhyaḥ
Ablative नैर्हस्तात् nairhastāt
नैर्हस्ताभ्याम् nairhastābhyām
नैर्हस्तेभ्यः nairhastebhyaḥ
Genitive नैर्हस्तस्य nairhastasya
नैर्हस्तयोः nairhastayoḥ
नैर्हस्तानाम् nairhastānām
Locative नैर्हस्ते nairhaste
नैर्हस्तयोः nairhastayoḥ
नैर्हस्तेषु nairhasteṣu