Sanskrit tools

Sanskrit declension


Declension of नैश्चल्य naiścalya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैश्चल्यम् naiścalyam
नैश्चल्ये naiścalye
नैश्चल्यानि naiścalyāni
Vocative नैश्चल्य naiścalya
नैश्चल्ये naiścalye
नैश्चल्यानि naiścalyāni
Accusative नैश्चल्यम् naiścalyam
नैश्चल्ये naiścalye
नैश्चल्यानि naiścalyāni
Instrumental नैश्चल्येन naiścalyena
नैश्चल्याभ्याम् naiścalyābhyām
नैश्चल्यैः naiścalyaiḥ
Dative नैश्चल्याय naiścalyāya
नैश्चल्याभ्याम् naiścalyābhyām
नैश्चल्येभ्यः naiścalyebhyaḥ
Ablative नैश्चल्यात् naiścalyāt
नैश्चल्याभ्याम् naiścalyābhyām
नैश्चल्येभ्यः naiścalyebhyaḥ
Genitive नैश्चल्यस्य naiścalyasya
नैश्चल्ययोः naiścalyayoḥ
नैश्चल्यानाम् naiścalyānām
Locative नैश्चल्ये naiścalye
नैश्चल्ययोः naiścalyayoḥ
नैश्चल्येषु naiścalyeṣu