| Singular | Dual | Plural |
Nominative |
नैश्चित्यः
naiścityaḥ
|
नैश्चित्यौ
naiścityau
|
नैश्चित्याः
naiścityāḥ
|
Vocative |
नैश्चित्य
naiścitya
|
नैश्चित्यौ
naiścityau
|
नैश्चित्याः
naiścityāḥ
|
Accusative |
नैश्चित्यम्
naiścityam
|
नैश्चित्यौ
naiścityau
|
नैश्चित्यान्
naiścityān
|
Instrumental |
नैश्चित्येन
naiścityena
|
नैश्चित्याभ्याम्
naiścityābhyām
|
नैश्चित्यैः
naiścityaiḥ
|
Dative |
नैश्चित्याय
naiścityāya
|
नैश्चित्याभ्याम्
naiścityābhyām
|
नैश्चित्येभ्यः
naiścityebhyaḥ
|
Ablative |
नैश्चित्यात्
naiścityāt
|
नैश्चित्याभ्याम्
naiścityābhyām
|
नैश्चित्येभ्यः
naiścityebhyaḥ
|
Genitive |
नैश्चित्यस्य
naiścityasya
|
नैश्चित्ययोः
naiścityayoḥ
|
नैश्चित्यानाम्
naiścityānām
|
Locative |
नैश्चित्ये
naiścitye
|
नैश्चित्ययोः
naiścityayoḥ
|
नैश्चित्येषु
naiścityeṣu
|