Sanskrit tools

Sanskrit declension


Declension of नैश्चित्य naiścitya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैश्चित्यः naiścityaḥ
नैश्चित्यौ naiścityau
नैश्चित्याः naiścityāḥ
Vocative नैश्चित्य naiścitya
नैश्चित्यौ naiścityau
नैश्चित्याः naiścityāḥ
Accusative नैश्चित्यम् naiścityam
नैश्चित्यौ naiścityau
नैश्चित्यान् naiścityān
Instrumental नैश्चित्येन naiścityena
नैश्चित्याभ्याम् naiścityābhyām
नैश्चित्यैः naiścityaiḥ
Dative नैश्चित्याय naiścityāya
नैश्चित्याभ्याम् naiścityābhyām
नैश्चित्येभ्यः naiścityebhyaḥ
Ablative नैश्चित्यात् naiścityāt
नैश्चित्याभ्याम् naiścityābhyām
नैश्चित्येभ्यः naiścityebhyaḥ
Genitive नैश्चित्यस्य naiścityasya
नैश्चित्ययोः naiścityayoḥ
नैश्चित्यानाम् naiścityānām
Locative नैश्चित्ये naiścitye
नैश्चित्ययोः naiścityayoḥ
नैश्चित्येषु naiścityeṣu