Sanskrit tools

Sanskrit declension


Declension of नैश्चिन्त्य naiścintya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैश्चिन्त्यम् naiścintyam
नैश्चिन्त्ये naiścintye
नैश्चिन्त्यानि naiścintyāni
Vocative नैश्चिन्त्य naiścintya
नैश्चिन्त्ये naiścintye
नैश्चिन्त्यानि naiścintyāni
Accusative नैश्चिन्त्यम् naiścintyam
नैश्चिन्त्ये naiścintye
नैश्चिन्त्यानि naiścintyāni
Instrumental नैश्चिन्त्येन naiścintyena
नैश्चिन्त्याभ्याम् naiścintyābhyām
नैश्चिन्त्यैः naiścintyaiḥ
Dative नैश्चिन्त्याय naiścintyāya
नैश्चिन्त्याभ्याम् naiścintyābhyām
नैश्चिन्त्येभ्यः naiścintyebhyaḥ
Ablative नैश्चिन्त्यात् naiścintyāt
नैश्चिन्त्याभ्याम् naiścintyābhyām
नैश्चिन्त्येभ्यः naiścintyebhyaḥ
Genitive नैश्चिन्त्यस्य naiścintyasya
नैश्चिन्त्ययोः naiścintyayoḥ
नैश्चिन्त्यानाम् naiścintyānām
Locative नैश्चिन्त्ये naiścintye
नैश्चिन्त्ययोः naiścintyayoḥ
नैश्चिन्त्येषु naiścintyeṣu