Sanskrit tools

Sanskrit declension


Declension of नैष्कर्म्यसिद्धि naiṣkarmyasiddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्कर्म्यसिद्धिः naiṣkarmyasiddhiḥ
नैष्कर्म्यसिद्धी naiṣkarmyasiddhī
नैष्कर्म्यसिद्धयः naiṣkarmyasiddhayaḥ
Vocative नैष्कर्म्यसिद्धे naiṣkarmyasiddhe
नैष्कर्म्यसिद्धी naiṣkarmyasiddhī
नैष्कर्म्यसिद्धयः naiṣkarmyasiddhayaḥ
Accusative नैष्कर्म्यसिद्धिम् naiṣkarmyasiddhim
नैष्कर्म्यसिद्धी naiṣkarmyasiddhī
नैष्कर्म्यसिद्धीः naiṣkarmyasiddhīḥ
Instrumental नैष्कर्म्यसिद्ध्या naiṣkarmyasiddhyā
नैष्कर्म्यसिद्धिभ्याम् naiṣkarmyasiddhibhyām
नैष्कर्म्यसिद्धिभिः naiṣkarmyasiddhibhiḥ
Dative नैष्कर्म्यसिद्धये naiṣkarmyasiddhaye
नैष्कर्म्यसिद्ध्यै naiṣkarmyasiddhyai
नैष्कर्म्यसिद्धिभ्याम् naiṣkarmyasiddhibhyām
नैष्कर्म्यसिद्धिभ्यः naiṣkarmyasiddhibhyaḥ
Ablative नैष्कर्म्यसिद्धेः naiṣkarmyasiddheḥ
नैष्कर्म्यसिद्ध्याः naiṣkarmyasiddhyāḥ
नैष्कर्म्यसिद्धिभ्याम् naiṣkarmyasiddhibhyām
नैष्कर्म्यसिद्धिभ्यः naiṣkarmyasiddhibhyaḥ
Genitive नैष्कर्म्यसिद्धेः naiṣkarmyasiddheḥ
नैष्कर्म्यसिद्ध्याः naiṣkarmyasiddhyāḥ
नैष्कर्म्यसिद्ध्योः naiṣkarmyasiddhyoḥ
नैष्कर्म्यसिद्धीनाम् naiṣkarmyasiddhīnām
Locative नैष्कर्म्यसिद्धौ naiṣkarmyasiddhau
नैष्कर्म्यसिद्ध्याम् naiṣkarmyasiddhyām
नैष्कर्म्यसिद्ध्योः naiṣkarmyasiddhyoḥ
नैष्कर्म्यसिद्धिषु naiṣkarmyasiddhiṣu