Singular | Dual | Plural | |
Nominative |
नैष्कर्म्यसिद्धिः
naiṣkarmyasiddhiḥ |
नैष्कर्म्यसिद्धी
naiṣkarmyasiddhī |
नैष्कर्म्यसिद्धयः
naiṣkarmyasiddhayaḥ |
Vocative |
नैष्कर्म्यसिद्धे
naiṣkarmyasiddhe |
नैष्कर्म्यसिद्धी
naiṣkarmyasiddhī |
नैष्कर्म्यसिद्धयः
naiṣkarmyasiddhayaḥ |
Accusative |
नैष्कर्म्यसिद्धिम्
naiṣkarmyasiddhim |
नैष्कर्म्यसिद्धी
naiṣkarmyasiddhī |
नैष्कर्म्यसिद्धीः
naiṣkarmyasiddhīḥ |
Instrumental |
नैष्कर्म्यसिद्ध्या
naiṣkarmyasiddhyā |
नैष्कर्म्यसिद्धिभ्याम्
naiṣkarmyasiddhibhyām |
नैष्कर्म्यसिद्धिभिः
naiṣkarmyasiddhibhiḥ |
Dative |
नैष्कर्म्यसिद्धये
naiṣkarmyasiddhaye नैष्कर्म्यसिद्ध्यै naiṣkarmyasiddhyai |
नैष्कर्म्यसिद्धिभ्याम्
naiṣkarmyasiddhibhyām |
नैष्कर्म्यसिद्धिभ्यः
naiṣkarmyasiddhibhyaḥ |
Ablative |
नैष्कर्म्यसिद्धेः
naiṣkarmyasiddheḥ नैष्कर्म्यसिद्ध्याः naiṣkarmyasiddhyāḥ |
नैष्कर्म्यसिद्धिभ्याम्
naiṣkarmyasiddhibhyām |
नैष्कर्म्यसिद्धिभ्यः
naiṣkarmyasiddhibhyaḥ |
Genitive |
नैष्कर्म्यसिद्धेः
naiṣkarmyasiddheḥ नैष्कर्म्यसिद्ध्याः naiṣkarmyasiddhyāḥ |
नैष्कर्म्यसिद्ध्योः
naiṣkarmyasiddhyoḥ |
नैष्कर्म्यसिद्धीनाम्
naiṣkarmyasiddhīnām |
Locative |
नैष्कर्म्यसिद्धौ
naiṣkarmyasiddhau नैष्कर्म्यसिद्ध्याम् naiṣkarmyasiddhyām |
नैष्कर्म्यसिद्ध्योः
naiṣkarmyasiddhyoḥ |
नैष्कर्म्यसिद्धिषु
naiṣkarmyasiddhiṣu |