Sanskrit tools

Sanskrit declension


Declension of नैष्किंचन्य naiṣkiṁcanya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्किंचन्यम् naiṣkiṁcanyam
नैष्किंचन्ये naiṣkiṁcanye
नैष्किंचन्यानि naiṣkiṁcanyāni
Vocative नैष्किंचन्य naiṣkiṁcanya
नैष्किंचन्ये naiṣkiṁcanye
नैष्किंचन्यानि naiṣkiṁcanyāni
Accusative नैष्किंचन्यम् naiṣkiṁcanyam
नैष्किंचन्ये naiṣkiṁcanye
नैष्किंचन्यानि naiṣkiṁcanyāni
Instrumental नैष्किंचन्येन naiṣkiṁcanyena
नैष्किंचन्याभ्याम् naiṣkiṁcanyābhyām
नैष्किंचन्यैः naiṣkiṁcanyaiḥ
Dative नैष्किंचन्याय naiṣkiṁcanyāya
नैष्किंचन्याभ्याम् naiṣkiṁcanyābhyām
नैष्किंचन्येभ्यः naiṣkiṁcanyebhyaḥ
Ablative नैष्किंचन्यात् naiṣkiṁcanyāt
नैष्किंचन्याभ्याम् naiṣkiṁcanyābhyām
नैष्किंचन्येभ्यः naiṣkiṁcanyebhyaḥ
Genitive नैष्किंचन्यस्य naiṣkiṁcanyasya
नैष्किंचन्ययोः naiṣkiṁcanyayoḥ
नैष्किंचन्यानाम् naiṣkiṁcanyānām
Locative नैष्किंचन्ये naiṣkiṁcanye
नैष्किंचन्ययोः naiṣkiṁcanyayoḥ
नैष्किंचन्येषु naiṣkiṁcanyeṣu