Sanskrit tools

Sanskrit declension


Declension of नैष्क्रमणा naiṣkramaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्क्रमणा naiṣkramaṇā
नैष्क्रमणे naiṣkramaṇe
नैष्क्रमणाः naiṣkramaṇāḥ
Vocative नैष्क्रमणे naiṣkramaṇe
नैष्क्रमणे naiṣkramaṇe
नैष्क्रमणाः naiṣkramaṇāḥ
Accusative नैष्क्रमणाम् naiṣkramaṇām
नैष्क्रमणे naiṣkramaṇe
नैष्क्रमणाः naiṣkramaṇāḥ
Instrumental नैष्क्रमणया naiṣkramaṇayā
नैष्क्रमणाभ्याम् naiṣkramaṇābhyām
नैष्क्रमणाभिः naiṣkramaṇābhiḥ
Dative नैष्क्रमणायै naiṣkramaṇāyai
नैष्क्रमणाभ्याम् naiṣkramaṇābhyām
नैष्क्रमणाभ्यः naiṣkramaṇābhyaḥ
Ablative नैष्क्रमणायाः naiṣkramaṇāyāḥ
नैष्क्रमणाभ्याम् naiṣkramaṇābhyām
नैष्क्रमणाभ्यः naiṣkramaṇābhyaḥ
Genitive नैष्क्रमणायाः naiṣkramaṇāyāḥ
नैष्क्रमणयोः naiṣkramaṇayoḥ
नैष्क्रमणानाम् naiṣkramaṇānām
Locative नैष्क्रमणायाम् naiṣkramaṇāyām
नैष्क्रमणयोः naiṣkramaṇayoḥ
नैष्क्रमणासु naiṣkramaṇāsu