Sanskrit tools

Sanskrit declension


Declension of नैष्क्रमण naiṣkramaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्क्रमणम् naiṣkramaṇam
नैष्क्रमणे naiṣkramaṇe
नैष्क्रमणानि naiṣkramaṇāni
Vocative नैष्क्रमण naiṣkramaṇa
नैष्क्रमणे naiṣkramaṇe
नैष्क्रमणानि naiṣkramaṇāni
Accusative नैष्क्रमणम् naiṣkramaṇam
नैष्क्रमणे naiṣkramaṇe
नैष्क्रमणानि naiṣkramaṇāni
Instrumental नैष्क्रमणेन naiṣkramaṇena
नैष्क्रमणाभ्याम् naiṣkramaṇābhyām
नैष्क्रमणैः naiṣkramaṇaiḥ
Dative नैष्क्रमणाय naiṣkramaṇāya
नैष्क्रमणाभ्याम् naiṣkramaṇābhyām
नैष्क्रमणेभ्यः naiṣkramaṇebhyaḥ
Ablative नैष्क्रमणात् naiṣkramaṇāt
नैष्क्रमणाभ्याम् naiṣkramaṇābhyām
नैष्क्रमणेभ्यः naiṣkramaṇebhyaḥ
Genitive नैष्क्रमणस्य naiṣkramaṇasya
नैष्क्रमणयोः naiṣkramaṇayoḥ
नैष्क्रमणानाम् naiṣkramaṇānām
Locative नैष्क्रमणे naiṣkramaṇe
नैष्क्रमणयोः naiṣkramaṇayoḥ
नैष्क्रमणेषु naiṣkramaṇeṣu