Sanskrit tools

Sanskrit declension


Declension of नैष्क्रम्य naiṣkramya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्क्रम्यम् naiṣkramyam
नैष्क्रम्ये naiṣkramye
नैष्क्रम्याणि naiṣkramyāṇi
Vocative नैष्क्रम्य naiṣkramya
नैष्क्रम्ये naiṣkramye
नैष्क्रम्याणि naiṣkramyāṇi
Accusative नैष्क्रम्यम् naiṣkramyam
नैष्क्रम्ये naiṣkramye
नैष्क्रम्याणि naiṣkramyāṇi
Instrumental नैष्क्रम्येण naiṣkramyeṇa
नैष्क्रम्याभ्याम् naiṣkramyābhyām
नैष्क्रम्यैः naiṣkramyaiḥ
Dative नैष्क्रम्याय naiṣkramyāya
नैष्क्रम्याभ्याम् naiṣkramyābhyām
नैष्क्रम्येभ्यः naiṣkramyebhyaḥ
Ablative नैष्क्रम्यात् naiṣkramyāt
नैष्क्रम्याभ्याम् naiṣkramyābhyām
नैष्क्रम्येभ्यः naiṣkramyebhyaḥ
Genitive नैष्क्रम्यस्य naiṣkramyasya
नैष्क्रम्ययोः naiṣkramyayoḥ
नैष्क्रम्याणाम् naiṣkramyāṇām
Locative नैष्क्रम्ये naiṣkramye
नैष्क्रम्ययोः naiṣkramyayoḥ
नैष्क्रम्येषु naiṣkramyeṣu