Sanskrit tools

Sanskrit declension


Declension of नैष्पुरीष्य naiṣpurīṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैष्पुरीष्यम् naiṣpurīṣyam
नैष्पुरीष्ये naiṣpurīṣye
नैष्पुरीष्याणि naiṣpurīṣyāṇi
Vocative नैष्पुरीष्य naiṣpurīṣya
नैष्पुरीष्ये naiṣpurīṣye
नैष्पुरीष्याणि naiṣpurīṣyāṇi
Accusative नैष्पुरीष्यम् naiṣpurīṣyam
नैष्पुरीष्ये naiṣpurīṣye
नैष्पुरीष्याणि naiṣpurīṣyāṇi
Instrumental नैष्पुरीष्येण naiṣpurīṣyeṇa
नैष्पुरीष्याभ्याम् naiṣpurīṣyābhyām
नैष्पुरीष्यैः naiṣpurīṣyaiḥ
Dative नैष्पुरीष्याय naiṣpurīṣyāya
नैष्पुरीष्याभ्याम् naiṣpurīṣyābhyām
नैष्पुरीष्येभ्यः naiṣpurīṣyebhyaḥ
Ablative नैष्पुरीष्यात् naiṣpurīṣyāt
नैष्पुरीष्याभ्याम् naiṣpurīṣyābhyām
नैष्पुरीष्येभ्यः naiṣpurīṣyebhyaḥ
Genitive नैष्पुरीष्यस्य naiṣpurīṣyasya
नैष्पुरीष्ययोः naiṣpurīṣyayoḥ
नैष्पुरीष्याणाम् naiṣpurīṣyāṇām
Locative नैष्पुरीष्ये naiṣpurīṣye
नैष्पुरीष्ययोः naiṣpurīṣyayoḥ
नैष्पुरीष्येषु naiṣpurīṣyeṣu