| Singular | Dual | Plural |
Nominative |
नैष्पुरीष्यम्
naiṣpurīṣyam
|
नैष्पुरीष्ये
naiṣpurīṣye
|
नैष्पुरीष्याणि
naiṣpurīṣyāṇi
|
Vocative |
नैष्पुरीष्य
naiṣpurīṣya
|
नैष्पुरीष्ये
naiṣpurīṣye
|
नैष्पुरीष्याणि
naiṣpurīṣyāṇi
|
Accusative |
नैष्पुरीष्यम्
naiṣpurīṣyam
|
नैष्पुरीष्ये
naiṣpurīṣye
|
नैष्पुरीष्याणि
naiṣpurīṣyāṇi
|
Instrumental |
नैष्पुरीष्येण
naiṣpurīṣyeṇa
|
नैष्पुरीष्याभ्याम्
naiṣpurīṣyābhyām
|
नैष्पुरीष्यैः
naiṣpurīṣyaiḥ
|
Dative |
नैष्पुरीष्याय
naiṣpurīṣyāya
|
नैष्पुरीष्याभ्याम्
naiṣpurīṣyābhyām
|
नैष्पुरीष्येभ्यः
naiṣpurīṣyebhyaḥ
|
Ablative |
नैष्पुरीष्यात्
naiṣpurīṣyāt
|
नैष्पुरीष्याभ्याम्
naiṣpurīṣyābhyām
|
नैष्पुरीष्येभ्यः
naiṣpurīṣyebhyaḥ
|
Genitive |
नैष्पुरीष्यस्य
naiṣpurīṣyasya
|
नैष्पुरीष्ययोः
naiṣpurīṣyayoḥ
|
नैष्पुरीष्याणाम्
naiṣpurīṣyāṇām
|
Locative |
नैष्पुरीष्ये
naiṣpurīṣye
|
नैष्पुरीष्ययोः
naiṣpurīṣyayoḥ
|
नैष्पुरीष्येषु
naiṣpurīṣyeṣu
|