| Singular | Dual | Plural |
Nominative |
नैष्पेषिकम्
naiṣpeṣikam
|
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिकाणि
naiṣpeṣikāṇi
|
Vocative |
नैष्पेषिक
naiṣpeṣika
|
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिकाणि
naiṣpeṣikāṇi
|
Accusative |
नैष्पेषिकम्
naiṣpeṣikam
|
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिकाणि
naiṣpeṣikāṇi
|
Instrumental |
नैष्पेषिकेण
naiṣpeṣikeṇa
|
नैष्पेषिकाभ्याम्
naiṣpeṣikābhyām
|
नैष्पेषिकैः
naiṣpeṣikaiḥ
|
Dative |
नैष्पेषिकाय
naiṣpeṣikāya
|
नैष्पेषिकाभ्याम्
naiṣpeṣikābhyām
|
नैष्पेषिकेभ्यः
naiṣpeṣikebhyaḥ
|
Ablative |
नैष्पेषिकात्
naiṣpeṣikāt
|
नैष्पेषिकाभ्याम्
naiṣpeṣikābhyām
|
नैष्पेषिकेभ्यः
naiṣpeṣikebhyaḥ
|
Genitive |
नैष्पेषिकस्य
naiṣpeṣikasya
|
नैष्पेषिकयोः
naiṣpeṣikayoḥ
|
नैष्पेषिकाणाम्
naiṣpeṣikāṇām
|
Locative |
नैष्पेषिके
naiṣpeṣike
|
नैष्पेषिकयोः
naiṣpeṣikayoḥ
|
नैष्पेषिकेषु
naiṣpeṣikeṣu
|