Sanskrit tools

Sanskrit declension


Declension of नैकता naikatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैकता naikatā
नैकते naikate
नैकताः naikatāḥ
Vocative नैकते naikate
नैकते naikate
नैकताः naikatāḥ
Accusative नैकताम् naikatām
नैकते naikate
नैकताः naikatāḥ
Instrumental नैकतया naikatayā
नैकताभ्याम् naikatābhyām
नैकताभिः naikatābhiḥ
Dative नैकतायै naikatāyai
नैकताभ्याम् naikatābhyām
नैकताभ्यः naikatābhyaḥ
Ablative नैकतायाः naikatāyāḥ
नैकताभ्याम् naikatābhyām
नैकताभ्यः naikatābhyaḥ
Genitive नैकतायाः naikatāyāḥ
नैकतयोः naikatayoḥ
नैकतानाम् naikatānām
Locative नैकतायाम् naikatāyām
नैकतयोः naikatayoḥ
नैकतासु naikatāsu