Sanskrit tools

Sanskrit declension


Declension of नैगमेष naigameṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैगमेषः naigameṣaḥ
नैगमेषौ naigameṣau
नैगमेषाः naigameṣāḥ
Vocative नैगमेष naigameṣa
नैगमेषौ naigameṣau
नैगमेषाः naigameṣāḥ
Accusative नैगमेषम् naigameṣam
नैगमेषौ naigameṣau
नैगमेषान् naigameṣān
Instrumental नैगमेषेण naigameṣeṇa
नैगमेषाभ्याम् naigameṣābhyām
नैगमेषैः naigameṣaiḥ
Dative नैगमेषाय naigameṣāya
नैगमेषाभ्याम् naigameṣābhyām
नैगमेषेभ्यः naigameṣebhyaḥ
Ablative नैगमेषात् naigameṣāt
नैगमेषाभ्याम् naigameṣābhyām
नैगमेषेभ्यः naigameṣebhyaḥ
Genitive नैगमेषस्य naigameṣasya
नैगमेषयोः naigameṣayoḥ
नैगमेषाणाम् naigameṣāṇām
Locative नैगमेषे naigameṣe
नैगमेषयोः naigameṣayoḥ
नैगमेषेषु naigameṣeṣu