Sanskrit tools

Sanskrit declension


Declension of नैचक्य naicakya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैचक्यः naicakyaḥ
नैचक्यौ naicakyau
नैचक्याः naicakyāḥ
Vocative नैचक्य naicakya
नैचक्यौ naicakyau
नैचक्याः naicakyāḥ
Accusative नैचक्यम् naicakyam
नैचक्यौ naicakyau
नैचक्यान् naicakyān
Instrumental नैचक्येन naicakyena
नैचक्याभ्याम् naicakyābhyām
नैचक्यैः naicakyaiḥ
Dative नैचक्याय naicakyāya
नैचक्याभ्याम् naicakyābhyām
नैचक्येभ्यः naicakyebhyaḥ
Ablative नैचक्यात् naicakyāt
नैचक्याभ्याम् naicakyābhyām
नैचक्येभ्यः naicakyebhyaḥ
Genitive नैचक्यस्य naicakyasya
नैचक्ययोः naicakyayoḥ
नैचक्यानाम् naicakyānām
Locative नैचक्ये naicakye
नैचक्ययोः naicakyayoḥ
नैचक्येषु naicakyeṣu