| Singular | Dual | Plural |
Nominative |
नैचुदारः
naicudāraḥ
|
नैचुदारौ
naicudārau
|
नैचुदाराः
naicudārāḥ
|
Vocative |
नैचुदार
naicudāra
|
नैचुदारौ
naicudārau
|
नैचुदाराः
naicudārāḥ
|
Accusative |
नैचुदारम्
naicudāram
|
नैचुदारौ
naicudārau
|
नैचुदारान्
naicudārān
|
Instrumental |
नैचुदारेण
naicudāreṇa
|
नैचुदाराभ्याम्
naicudārābhyām
|
नैचुदारैः
naicudāraiḥ
|
Dative |
नैचुदाराय
naicudārāya
|
नैचुदाराभ्याम्
naicudārābhyām
|
नैचुदारेभ्यः
naicudārebhyaḥ
|
Ablative |
नैचुदारात्
naicudārāt
|
नैचुदाराभ्याम्
naicudārābhyām
|
नैचुदारेभ्यः
naicudārebhyaḥ
|
Genitive |
नैचुदारस्य
naicudārasya
|
नैचुदारयोः
naicudārayoḥ
|
नैचुदाराणाम्
naicudārāṇām
|
Locative |
नैचुदारे
naicudāre
|
नैचुदारयोः
naicudārayoḥ
|
नैचुदारेषु
naicudāreṣu
|