Sanskrit tools

Sanskrit declension


Declension of नैचुल naicula, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैचुलः naiculaḥ
नैचुलौ naiculau
नैचुलाः naiculāḥ
Vocative नैचुल naicula
नैचुलौ naiculau
नैचुलाः naiculāḥ
Accusative नैचुलम् naiculam
नैचुलौ naiculau
नैचुलान् naiculān
Instrumental नैचुलेन naiculena
नैचुलाभ्याम् naiculābhyām
नैचुलैः naiculaiḥ
Dative नैचुलाय naiculāya
नैचुलाभ्याम् naiculābhyām
नैचुलेभ्यः naiculebhyaḥ
Ablative नैचुलात् naiculāt
नैचुलाभ्याम् naiculābhyām
नैचुलेभ्यः naiculebhyaḥ
Genitive नैचुलस्य naiculasya
नैचुलयोः naiculayoḥ
नैचुलानाम् naiculānām
Locative नैचुले naicule
नैचुलयोः naiculayoḥ
नैचुलेषु naiculeṣu