Sanskrit tools

Sanskrit declension


Declension of नैत्या naityā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैत्या naityā
नैत्ये naitye
नैत्याः naityāḥ
Vocative नैत्ये naitye
नैत्ये naitye
नैत्याः naityāḥ
Accusative नैत्याम् naityām
नैत्ये naitye
नैत्याः naityāḥ
Instrumental नैत्यया naityayā
नैत्याभ्याम् naityābhyām
नैत्याभिः naityābhiḥ
Dative नैत्यायै naityāyai
नैत्याभ्याम् naityābhyām
नैत्याभ्यः naityābhyaḥ
Ablative नैत्यायाः naityāyāḥ
नैत्याभ्याम् naityābhyām
नैत्याभ्यः naityābhyaḥ
Genitive नैत्यायाः naityāyāḥ
नैत्ययोः naityayoḥ
नैत्यानाम् naityānām
Locative नैत्यायाम् naityāyām
नैत्ययोः naityayoḥ
नैत्यासु naityāsu