Sanskrit tools

Sanskrit declension


Declension of नैत्यशब्दिका naityaśabdikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैत्यशब्दिका naityaśabdikā
नैत्यशब्दिके naityaśabdike
नैत्यशब्दिकाः naityaśabdikāḥ
Vocative नैत्यशब्दिके naityaśabdike
नैत्यशब्दिके naityaśabdike
नैत्यशब्दिकाः naityaśabdikāḥ
Accusative नैत्यशब्दिकाम् naityaśabdikām
नैत्यशब्दिके naityaśabdike
नैत्यशब्दिकाः naityaśabdikāḥ
Instrumental नैत्यशब्दिकया naityaśabdikayā
नैत्यशब्दिकाभ्याम् naityaśabdikābhyām
नैत्यशब्दिकाभिः naityaśabdikābhiḥ
Dative नैत्यशब्दिकायै naityaśabdikāyai
नैत्यशब्दिकाभ्याम् naityaśabdikābhyām
नैत्यशब्दिकाभ्यः naityaśabdikābhyaḥ
Ablative नैत्यशब्दिकायाः naityaśabdikāyāḥ
नैत्यशब्दिकाभ्याम् naityaśabdikābhyām
नैत्यशब्दिकाभ्यः naityaśabdikābhyaḥ
Genitive नैत्यशब्दिकायाः naityaśabdikāyāḥ
नैत्यशब्दिकयोः naityaśabdikayoḥ
नैत्यशब्दिकानाम् naityaśabdikānām
Locative नैत्यशब्दिकायाम् naityaśabdikāyām
नैत्यशब्दिकयोः naityaśabdikayoḥ
नैत्यशब्दिकासु naityaśabdikāsu