Sanskrit tools

Sanskrit declension


Declension of नैत्यका naityakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैत्यका naityakā
नैत्यके naityake
नैत्यकाः naityakāḥ
Vocative नैत्यके naityake
नैत्यके naityake
नैत्यकाः naityakāḥ
Accusative नैत्यकाम् naityakām
नैत्यके naityake
नैत्यकाः naityakāḥ
Instrumental नैत्यकया naityakayā
नैत्यकाभ्याम् naityakābhyām
नैत्यकाभिः naityakābhiḥ
Dative नैत्यकायै naityakāyai
नैत्यकाभ्याम् naityakābhyām
नैत्यकाभ्यः naityakābhyaḥ
Ablative नैत्यकायाः naityakāyāḥ
नैत्यकाभ्याम् naityakābhyām
नैत्यकाभ्यः naityakābhyaḥ
Genitive नैत्यकायाः naityakāyāḥ
नैत्यकयोः naityakayoḥ
नैत्यकानाम् naityakānām
Locative नैत्यकायाम् naityakāyām
नैत्यकयोः naityakayoḥ
नैत्यकासु naityakāsu