Sanskrit tools

Sanskrit declension


Declension of नैत्यिक naityika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैत्यिकम् naityikam
नैत्यिके naityike
नैत्यिकानि naityikāni
Vocative नैत्यिक naityika
नैत्यिके naityike
नैत्यिकानि naityikāni
Accusative नैत्यिकम् naityikam
नैत्यिके naityike
नैत्यिकानि naityikāni
Instrumental नैत्यिकेन naityikena
नैत्यिकाभ्याम् naityikābhyām
नैत्यिकैः naityikaiḥ
Dative नैत्यिकाय naityikāya
नैत्यिकाभ्याम् naityikābhyām
नैत्यिकेभ्यः naityikebhyaḥ
Ablative नैत्यिकात् naityikāt
नैत्यिकाभ्याम् naityikābhyām
नैत्यिकेभ्यः naityikebhyaḥ
Genitive नैत्यिकस्य naityikasya
नैत्यिकयोः naityikayoḥ
नैत्यिकानाम् naityikānām
Locative नैत्यिके naityike
नैत्यिकयोः naityikayoḥ
नैत्यिकेषु naityikeṣu