| Singular | Dual | Plural |
Nominative |
नैनाराचार्यः
nainārācāryaḥ
|
नैनाराचार्यौ
nainārācāryau
|
नैनाराचार्याः
nainārācāryāḥ
|
Vocative |
नैनाराचार्य
nainārācārya
|
नैनाराचार्यौ
nainārācāryau
|
नैनाराचार्याः
nainārācāryāḥ
|
Accusative |
नैनाराचार्यम्
nainārācāryam
|
नैनाराचार्यौ
nainārācāryau
|
नैनाराचार्यान्
nainārācāryān
|
Instrumental |
नैनाराचार्येण
nainārācāryeṇa
|
नैनाराचार्याभ्याम्
nainārācāryābhyām
|
नैनाराचार्यैः
nainārācāryaiḥ
|
Dative |
नैनाराचार्याय
nainārācāryāya
|
नैनाराचार्याभ्याम्
nainārācāryābhyām
|
नैनाराचार्येभ्यः
nainārācāryebhyaḥ
|
Ablative |
नैनाराचार्यात्
nainārācāryāt
|
नैनाराचार्याभ्याम्
nainārācāryābhyām
|
नैनाराचार्येभ्यः
nainārācāryebhyaḥ
|
Genitive |
नैनाराचार्यस्य
nainārācāryasya
|
नैनाराचार्ययोः
nainārācāryayoḥ
|
नैनाराचार्याणाम्
nainārācāryāṇām
|
Locative |
नैनाराचार्ये
nainārācārye
|
नैनाराचार्ययोः
nainārācāryayoḥ
|
नैनाराचार्येषु
nainārācāryeṣu
|