Singular | Dual | Plural | |
Nominative |
नैपालः
naipālaḥ |
नैपालौ
naipālau |
नैपालाः
naipālāḥ |
Vocative |
नैपाल
naipāla |
नैपालौ
naipālau |
नैपालाः
naipālāḥ |
Accusative |
नैपालम्
naipālam |
नैपालौ
naipālau |
नैपालान्
naipālān |
Instrumental |
नैपालेन
naipālena |
नैपालाभ्याम्
naipālābhyām |
नैपालैः
naipālaiḥ |
Dative |
नैपालाय
naipālāya |
नैपालाभ्याम्
naipālābhyām |
नैपालेभ्यः
naipālebhyaḥ |
Ablative |
नैपालात्
naipālāt |
नैपालाभ्याम्
naipālābhyām |
नैपालेभ्यः
naipālebhyaḥ |
Genitive |
नैपालस्य
naipālasya |
नैपालयोः
naipālayoḥ |
नैपालानाम्
naipālānām |
Locative |
नैपाले
naipāle |
नैपालयोः
naipālayoḥ |
नैपालेषु
naipāleṣu |