Sanskrit tools

Sanskrit declension


Declension of नैपालिक naipālika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैपालिकः naipālikaḥ
नैपालिकौ naipālikau
नैपालिकाः naipālikāḥ
Vocative नैपालिक naipālika
नैपालिकौ naipālikau
नैपालिकाः naipālikāḥ
Accusative नैपालिकम् naipālikam
नैपालिकौ naipālikau
नैपालिकान् naipālikān
Instrumental नैपालिकेन naipālikena
नैपालिकाभ्याम् naipālikābhyām
नैपालिकैः naipālikaiḥ
Dative नैपालिकाय naipālikāya
नैपालिकाभ्याम् naipālikābhyām
नैपालिकेभ्यः naipālikebhyaḥ
Ablative नैपालिकात् naipālikāt
नैपालिकाभ्याम् naipālikābhyām
नैपालिकेभ्यः naipālikebhyaḥ
Genitive नैपालिकस्य naipālikasya
नैपालिकयोः naipālikayoḥ
नैपालिकानाम् naipālikānām
Locative नैपालिके naipālike
नैपालिकयोः naipālikayoḥ
नैपालिकेषु naipālikeṣu