| Singular | Dual | Plural |
Nominative |
नैपालीयम्
naipālīyam
|
नैपालीये
naipālīye
|
नैपालीयानि
naipālīyāni
|
Vocative |
नैपालीय
naipālīya
|
नैपालीये
naipālīye
|
नैपालीयानि
naipālīyāni
|
Accusative |
नैपालीयम्
naipālīyam
|
नैपालीये
naipālīye
|
नैपालीयानि
naipālīyāni
|
Instrumental |
नैपालीयेन
naipālīyena
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयैः
naipālīyaiḥ
|
Dative |
नैपालीयाय
naipālīyāya
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयेभ्यः
naipālīyebhyaḥ
|
Ablative |
नैपालीयात्
naipālīyāt
|
नैपालीयाभ्याम्
naipālīyābhyām
|
नैपालीयेभ्यः
naipālīyebhyaḥ
|
Genitive |
नैपालीयस्य
naipālīyasya
|
नैपालीययोः
naipālīyayoḥ
|
नैपालीयानाम्
naipālīyānām
|
Locative |
नैपालीये
naipālīye
|
नैपालीययोः
naipālīyayoḥ
|
नैपालीयेषु
naipālīyeṣu
|