| Singular | Dual | Plural |
Nominative |
नैपालीयदेवताकल्याणपञ्चविंशतिका
naipālīyadevatākalyāṇapañcaviṁśatikā
|
नैपालीयदेवताकल्याणपञ्चविंशतिके
naipālīyadevatākalyāṇapañcaviṁśatike
|
नैपालीयदेवताकल्याणपञ्चविंशतिकाः
naipālīyadevatākalyāṇapañcaviṁśatikāḥ
|
Vocative |
नैपालीयदेवताकल्याणपञ्चविंशतिके
naipālīyadevatākalyāṇapañcaviṁśatike
|
नैपालीयदेवताकल्याणपञ्चविंशतिके
naipālīyadevatākalyāṇapañcaviṁśatike
|
नैपालीयदेवताकल्याणपञ्चविंशतिकाः
naipālīyadevatākalyāṇapañcaviṁśatikāḥ
|
Accusative |
नैपालीयदेवताकल्याणपञ्चविंशतिकाम्
naipālīyadevatākalyāṇapañcaviṁśatikām
|
नैपालीयदेवताकल्याणपञ्चविंशतिके
naipālīyadevatākalyāṇapañcaviṁśatike
|
नैपालीयदेवताकल्याणपञ्चविंशतिकाः
naipālīyadevatākalyāṇapañcaviṁśatikāḥ
|
Instrumental |
नैपालीयदेवताकल्याणपञ्चविंशतिकया
naipālīyadevatākalyāṇapañcaviṁśatikayā
|
नैपालीयदेवताकल्याणपञ्चविंशतिकाभ्याम्
naipālīyadevatākalyāṇapañcaviṁśatikābhyām
|
नैपालीयदेवताकल्याणपञ्चविंशतिकाभिः
naipālīyadevatākalyāṇapañcaviṁśatikābhiḥ
|
Dative |
नैपालीयदेवताकल्याणपञ्चविंशतिकायै
naipālīyadevatākalyāṇapañcaviṁśatikāyai
|
नैपालीयदेवताकल्याणपञ्चविंशतिकाभ्याम्
naipālīyadevatākalyāṇapañcaviṁśatikābhyām
|
नैपालीयदेवताकल्याणपञ्चविंशतिकाभ्यः
naipālīyadevatākalyāṇapañcaviṁśatikābhyaḥ
|
Ablative |
नैपालीयदेवताकल्याणपञ्चविंशतिकायाः
naipālīyadevatākalyāṇapañcaviṁśatikāyāḥ
|
नैपालीयदेवताकल्याणपञ्चविंशतिकाभ्याम्
naipālīyadevatākalyāṇapañcaviṁśatikābhyām
|
नैपालीयदेवताकल्याणपञ्चविंशतिकाभ्यः
naipālīyadevatākalyāṇapañcaviṁśatikābhyaḥ
|
Genitive |
नैपालीयदेवताकल्याणपञ्चविंशतिकायाः
naipālīyadevatākalyāṇapañcaviṁśatikāyāḥ
|
नैपालीयदेवताकल्याणपञ्चविंशतिकयोः
naipālīyadevatākalyāṇapañcaviṁśatikayoḥ
|
नैपालीयदेवताकल्याणपञ्चविंशतिकानाम्
naipālīyadevatākalyāṇapañcaviṁśatikānām
|
Locative |
नैपालीयदेवताकल्याणपञ्चविंशतिकायाम्
naipālīyadevatākalyāṇapañcaviṁśatikāyām
|
नैपालीयदेवताकल्याणपञ्चविंशतिकयोः
naipālīyadevatākalyāṇapañcaviṁśatikayoḥ
|
नैपालीयदेवताकल्याणपञ्चविंशतिकासु
naipālīyadevatākalyāṇapañcaviṁśatikāsu
|