Sanskrit tools

Sanskrit declension


Declension of नैमित्ता naimittā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमित्ता naimittā
नैमित्ते naimitte
नैमित्ताः naimittāḥ
Vocative नैमित्ते naimitte
नैमित्ते naimitte
नैमित्ताः naimittāḥ
Accusative नैमित्ताम् naimittām
नैमित्ते naimitte
नैमित्ताः naimittāḥ
Instrumental नैमित्तया naimittayā
नैमित्ताभ्याम् naimittābhyām
नैमित्ताभिः naimittābhiḥ
Dative नैमित्तायै naimittāyai
नैमित्ताभ्याम् naimittābhyām
नैमित्ताभ्यः naimittābhyaḥ
Ablative नैमित्तायाः naimittāyāḥ
नैमित्ताभ्याम् naimittābhyām
नैमित्ताभ्यः naimittābhyaḥ
Genitive नैमित्तायाः naimittāyāḥ
नैमित्तयोः naimittayoḥ
नैमित्तानाम् naimittānām
Locative नैमित्तायाम् naimittāyām
नैमित्तयोः naimittayoḥ
नैमित्तासु naimittāsu