Sanskrit tools

Sanskrit declension


Declension of नैमित्त naimitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमित्तम् naimittam
नैमित्ते naimitte
नैमित्तानि naimittāni
Vocative नैमित्त naimitta
नैमित्ते naimitte
नैमित्तानि naimittāni
Accusative नैमित्तम् naimittam
नैमित्ते naimitte
नैमित्तानि naimittāni
Instrumental नैमित्तेन naimittena
नैमित्ताभ्याम् naimittābhyām
नैमित्तैः naimittaiḥ
Dative नैमित्ताय naimittāya
नैमित्ताभ्याम् naimittābhyām
नैमित्तेभ्यः naimittebhyaḥ
Ablative नैमित्तात् naimittāt
नैमित्ताभ्याम् naimittābhyām
नैमित्तेभ्यः naimittebhyaḥ
Genitive नैमित्तस्य naimittasya
नैमित्तयोः naimittayoḥ
नैमित्तानाम् naimittānām
Locative नैमित्ते naimitte
नैमित्तयोः naimittayoḥ
नैमित्तेषु naimitteṣu