Sanskrit tools

Sanskrit declension


Declension of नैमित्तिक naimittika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमित्तिकः naimittikaḥ
नैमित्तिकौ naimittikau
नैमित्तिकाः naimittikāḥ
Vocative नैमित्तिक naimittika
नैमित्तिकौ naimittikau
नैमित्तिकाः naimittikāḥ
Accusative नैमित्तिकम् naimittikam
नैमित्तिकौ naimittikau
नैमित्तिकान् naimittikān
Instrumental नैमित्तिकेन naimittikena
नैमित्तिकाभ्याम् naimittikābhyām
नैमित्तिकैः naimittikaiḥ
Dative नैमित्तिकाय naimittikāya
नैमित्तिकाभ्याम् naimittikābhyām
नैमित्तिकेभ्यः naimittikebhyaḥ
Ablative नैमित्तिकात् naimittikāt
नैमित्तिकाभ्याम् naimittikābhyām
नैमित्तिकेभ्यः naimittikebhyaḥ
Genitive नैमित्तिकस्य naimittikasya
नैमित्तिकयोः naimittikayoḥ
नैमित्तिकानाम् naimittikānām
Locative नैमित्तिके naimittike
नैमित्तिकयोः naimittikayoḥ
नैमित्तिकेषु naimittikeṣu