Sanskrit tools

Sanskrit declension


Declension of नैमित्तिककर्मन् naimittikakarman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative नैमित्तिककर्म naimittikakarma
नैमित्तिककर्मणी naimittikakarmaṇī
नैमित्तिककर्माणि naimittikakarmāṇi
Vocative नैमित्तिककर्म naimittikakarma
नैमित्तिककर्मन् naimittikakarman
नैमित्तिककर्मणी naimittikakarmaṇī
नैमित्तिककर्माणि naimittikakarmāṇi
Accusative नैमित्तिककर्म naimittikakarma
नैमित्तिककर्मणी naimittikakarmaṇī
नैमित्तिककर्माणि naimittikakarmāṇi
Instrumental नैमित्तिककर्मणा naimittikakarmaṇā
नैमित्तिककर्मभ्याम् naimittikakarmabhyām
नैमित्तिककर्मभिः naimittikakarmabhiḥ
Dative नैमित्तिककर्मणे naimittikakarmaṇe
नैमित्तिककर्मभ्याम् naimittikakarmabhyām
नैमित्तिककर्मभ्यः naimittikakarmabhyaḥ
Ablative नैमित्तिककर्मणः naimittikakarmaṇaḥ
नैमित्तिककर्मभ्याम् naimittikakarmabhyām
नैमित्तिककर्मभ्यः naimittikakarmabhyaḥ
Genitive नैमित्तिककर्मणः naimittikakarmaṇaḥ
नैमित्तिककर्मणोः naimittikakarmaṇoḥ
नैमित्तिककर्मणाम् naimittikakarmaṇām
Locative नैमित्तिककर्मणि naimittikakarmaṇi
नैमित्तिककर्मणोः naimittikakarmaṇoḥ
नैमित्तिककर्मसु naimittikakarmasu