Sanskrit tools

Sanskrit declension


Declension of नैमित्तिकप्रकरण naimittikaprakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमित्तिकप्रकरणम् naimittikaprakaraṇam
नैमित्तिकप्रकरणे naimittikaprakaraṇe
नैमित्तिकप्रकरणानि naimittikaprakaraṇāni
Vocative नैमित्तिकप्रकरण naimittikaprakaraṇa
नैमित्तिकप्रकरणे naimittikaprakaraṇe
नैमित्तिकप्रकरणानि naimittikaprakaraṇāni
Accusative नैमित्तिकप्रकरणम् naimittikaprakaraṇam
नैमित्तिकप्रकरणे naimittikaprakaraṇe
नैमित्तिकप्रकरणानि naimittikaprakaraṇāni
Instrumental नैमित्तिकप्रकरणेन naimittikaprakaraṇena
नैमित्तिकप्रकरणाभ्याम् naimittikaprakaraṇābhyām
नैमित्तिकप्रकरणैः naimittikaprakaraṇaiḥ
Dative नैमित्तिकप्रकरणाय naimittikaprakaraṇāya
नैमित्तिकप्रकरणाभ्याम् naimittikaprakaraṇābhyām
नैमित्तिकप्रकरणेभ्यः naimittikaprakaraṇebhyaḥ
Ablative नैमित्तिकप्रकरणात् naimittikaprakaraṇāt
नैमित्तिकप्रकरणाभ्याम् naimittikaprakaraṇābhyām
नैमित्तिकप्रकरणेभ्यः naimittikaprakaraṇebhyaḥ
Genitive नैमित्तिकप्रकरणस्य naimittikaprakaraṇasya
नैमित्तिकप्रकरणयोः naimittikaprakaraṇayoḥ
नैमित्तिकप्रकरणानाम् naimittikaprakaraṇānām
Locative नैमित्तिकप्रकरणे naimittikaprakaraṇe
नैमित्तिकप्रकरणयोः naimittikaprakaraṇayoḥ
नैमित्तिकप्रकरणेषु naimittikaprakaraṇeṣu