| Singular | Dual | Plural |
Nominative |
नैमित्तिकप्रकरणम्
naimittikaprakaraṇam
|
नैमित्तिकप्रकरणे
naimittikaprakaraṇe
|
नैमित्तिकप्रकरणानि
naimittikaprakaraṇāni
|
Vocative |
नैमित्तिकप्रकरण
naimittikaprakaraṇa
|
नैमित्तिकप्रकरणे
naimittikaprakaraṇe
|
नैमित्तिकप्रकरणानि
naimittikaprakaraṇāni
|
Accusative |
नैमित्तिकप्रकरणम्
naimittikaprakaraṇam
|
नैमित्तिकप्रकरणे
naimittikaprakaraṇe
|
नैमित्तिकप्रकरणानि
naimittikaprakaraṇāni
|
Instrumental |
नैमित्तिकप्रकरणेन
naimittikaprakaraṇena
|
नैमित्तिकप्रकरणाभ्याम्
naimittikaprakaraṇābhyām
|
नैमित्तिकप्रकरणैः
naimittikaprakaraṇaiḥ
|
Dative |
नैमित्तिकप्रकरणाय
naimittikaprakaraṇāya
|
नैमित्तिकप्रकरणाभ्याम्
naimittikaprakaraṇābhyām
|
नैमित्तिकप्रकरणेभ्यः
naimittikaprakaraṇebhyaḥ
|
Ablative |
नैमित्तिकप्रकरणात्
naimittikaprakaraṇāt
|
नैमित्तिकप्रकरणाभ्याम्
naimittikaprakaraṇābhyām
|
नैमित्तिकप्रकरणेभ्यः
naimittikaprakaraṇebhyaḥ
|
Genitive |
नैमित्तिकप्रकरणस्य
naimittikaprakaraṇasya
|
नैमित्तिकप्रकरणयोः
naimittikaprakaraṇayoḥ
|
नैमित्तिकप्रकरणानाम्
naimittikaprakaraṇānām
|
Locative |
नैमित्तिकप्रकरणे
naimittikaprakaraṇe
|
नैमित्तिकप्रकरणयोः
naimittikaprakaraṇayoḥ
|
नैमित्तिकप्रकरणेषु
naimittikaprakaraṇeṣu
|