Sanskrit tools

Sanskrit declension


Declension of नैमित्तिकप्रयोग naimittikaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमित्तिकप्रयोगः naimittikaprayogaḥ
नैमित्तिकप्रयोगौ naimittikaprayogau
नैमित्तिकप्रयोगाः naimittikaprayogāḥ
Vocative नैमित्तिकप्रयोग naimittikaprayoga
नैमित्तिकप्रयोगौ naimittikaprayogau
नैमित्तिकप्रयोगाः naimittikaprayogāḥ
Accusative नैमित्तिकप्रयोगम् naimittikaprayogam
नैमित्तिकप्रयोगौ naimittikaprayogau
नैमित्तिकप्रयोगान् naimittikaprayogān
Instrumental नैमित्तिकप्रयोगेण naimittikaprayogeṇa
नैमित्तिकप्रयोगाभ्याम् naimittikaprayogābhyām
नैमित्तिकप्रयोगैः naimittikaprayogaiḥ
Dative नैमित्तिकप्रयोगाय naimittikaprayogāya
नैमित्तिकप्रयोगाभ्याम् naimittikaprayogābhyām
नैमित्तिकप्रयोगेभ्यः naimittikaprayogebhyaḥ
Ablative नैमित्तिकप्रयोगात् naimittikaprayogāt
नैमित्तिकप्रयोगाभ्याम् naimittikaprayogābhyām
नैमित्तिकप्रयोगेभ्यः naimittikaprayogebhyaḥ
Genitive नैमित्तिकप्रयोगस्य naimittikaprayogasya
नैमित्तिकप्रयोगयोः naimittikaprayogayoḥ
नैमित्तिकप्रयोगाणाम् naimittikaprayogāṇām
Locative नैमित्तिकप्रयोगे naimittikaprayoge
नैमित्तिकप्रयोगयोः naimittikaprayogayoḥ
नैमित्तिकप्रयोगेषु naimittikaprayogeṣu