Sanskrit tools

Sanskrit declension


Declension of नैमित्तिकश्राद्ध naimittikaśrāddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमित्तिकश्राद्धम् naimittikaśrāddham
नैमित्तिकश्राद्धे naimittikaśrāddhe
नैमित्तिकश्राद्धानि naimittikaśrāddhāni
Vocative नैमित्तिकश्राद्ध naimittikaśrāddha
नैमित्तिकश्राद्धे naimittikaśrāddhe
नैमित्तिकश्राद्धानि naimittikaśrāddhāni
Accusative नैमित्तिकश्राद्धम् naimittikaśrāddham
नैमित्तिकश्राद्धे naimittikaśrāddhe
नैमित्तिकश्राद्धानि naimittikaśrāddhāni
Instrumental नैमित्तिकश्राद्धेन naimittikaśrāddhena
नैमित्तिकश्राद्धाभ्याम् naimittikaśrāddhābhyām
नैमित्तिकश्राद्धैः naimittikaśrāddhaiḥ
Dative नैमित्तिकश्राद्धाय naimittikaśrāddhāya
नैमित्तिकश्राद्धाभ्याम् naimittikaśrāddhābhyām
नैमित्तिकश्राद्धेभ्यः naimittikaśrāddhebhyaḥ
Ablative नैमित्तिकश्राद्धात् naimittikaśrāddhāt
नैमित्तिकश्राद्धाभ्याम् naimittikaśrāddhābhyām
नैमित्तिकश्राद्धेभ्यः naimittikaśrāddhebhyaḥ
Genitive नैमित्तिकश्राद्धस्य naimittikaśrāddhasya
नैमित्तिकश्राद्धयोः naimittikaśrāddhayoḥ
नैमित्तिकश्राद्धानाम् naimittikaśrāddhānām
Locative नैमित्तिकश्राद्धे naimittikaśrāddhe
नैमित्तिकश्राद्धयोः naimittikaśrāddhayoḥ
नैमित्तिकश्राद्धेषु naimittikaśrāddheṣu