| Singular | Dual | Plural |
Nominative |
नैमित्तिकश्राद्धम्
naimittikaśrāddham
|
नैमित्तिकश्राद्धे
naimittikaśrāddhe
|
नैमित्तिकश्राद्धानि
naimittikaśrāddhāni
|
Vocative |
नैमित्तिकश्राद्ध
naimittikaśrāddha
|
नैमित्तिकश्राद्धे
naimittikaśrāddhe
|
नैमित्तिकश्राद्धानि
naimittikaśrāddhāni
|
Accusative |
नैमित्तिकश्राद्धम्
naimittikaśrāddham
|
नैमित्तिकश्राद्धे
naimittikaśrāddhe
|
नैमित्तिकश्राद्धानि
naimittikaśrāddhāni
|
Instrumental |
नैमित्तिकश्राद्धेन
naimittikaśrāddhena
|
नैमित्तिकश्राद्धाभ्याम्
naimittikaśrāddhābhyām
|
नैमित्तिकश्राद्धैः
naimittikaśrāddhaiḥ
|
Dative |
नैमित्तिकश्राद्धाय
naimittikaśrāddhāya
|
नैमित्तिकश्राद्धाभ्याम्
naimittikaśrāddhābhyām
|
नैमित्तिकश्राद्धेभ्यः
naimittikaśrāddhebhyaḥ
|
Ablative |
नैमित्तिकश्राद्धात्
naimittikaśrāddhāt
|
नैमित्तिकश्राद्धाभ्याम्
naimittikaśrāddhābhyām
|
नैमित्तिकश्राद्धेभ्यः
naimittikaśrāddhebhyaḥ
|
Genitive |
नैमित्तिकश्राद्धस्य
naimittikaśrāddhasya
|
नैमित्तिकश्राद्धयोः
naimittikaśrāddhayoḥ
|
नैमित्तिकश्राद्धानाम्
naimittikaśrāddhānām
|
Locative |
नैमित्तिकश्राद्धे
naimittikaśrāddhe
|
नैमित्तिकश्राद्धयोः
naimittikaśrāddhayoḥ
|
नैमित्तिकश्राद्धेषु
naimittikaśrāddheṣu
|