Sanskrit tools

Sanskrit declension


Declension of नैयग्रोधा naiyagrodhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैयग्रोधा naiyagrodhā
नैयग्रोधे naiyagrodhe
नैयग्रोधाः naiyagrodhāḥ
Vocative नैयग्रोधे naiyagrodhe
नैयग्रोधे naiyagrodhe
नैयग्रोधाः naiyagrodhāḥ
Accusative नैयग्रोधाम् naiyagrodhām
नैयग्रोधे naiyagrodhe
नैयग्रोधाः naiyagrodhāḥ
Instrumental नैयग्रोधया naiyagrodhayā
नैयग्रोधाभ्याम् naiyagrodhābhyām
नैयग्रोधाभिः naiyagrodhābhiḥ
Dative नैयग्रोधायै naiyagrodhāyai
नैयग्रोधाभ्याम् naiyagrodhābhyām
नैयग्रोधाभ्यः naiyagrodhābhyaḥ
Ablative नैयग्रोधायाः naiyagrodhāyāḥ
नैयग्रोधाभ्याम् naiyagrodhābhyām
नैयग्रोधाभ्यः naiyagrodhābhyaḥ
Genitive नैयग्रोधायाः naiyagrodhāyāḥ
नैयग्रोधयोः naiyagrodhayoḥ
नैयग्रोधानाम् naiyagrodhānām
Locative नैयग्रोधायाम् naiyagrodhāyām
नैयग्रोधयोः naiyagrodhayoḥ
नैयग्रोधासु naiyagrodhāsu