| Singular | Dual | Plural |
Nominative |
अगूढगन्धम्
agūḍhagandham
|
अगूढगन्धे
agūḍhagandhe
|
अगूढगन्धानि
agūḍhagandhāni
|
Vocative |
अगूढगन्ध
agūḍhagandha
|
अगूढगन्धे
agūḍhagandhe
|
अगूढगन्धानि
agūḍhagandhāni
|
Accusative |
अगूढगन्धम्
agūḍhagandham
|
अगूढगन्धे
agūḍhagandhe
|
अगूढगन्धानि
agūḍhagandhāni
|
Instrumental |
अगूढगन्धेन
agūḍhagandhena
|
अगूढगन्धाभ्याम्
agūḍhagandhābhyām
|
अगूढगन्धैः
agūḍhagandhaiḥ
|
Dative |
अगूढगन्धाय
agūḍhagandhāya
|
अगूढगन्धाभ्याम्
agūḍhagandhābhyām
|
अगूढगन्धेभ्यः
agūḍhagandhebhyaḥ
|
Ablative |
अगूढगन्धात्
agūḍhagandhāt
|
अगूढगन्धाभ्याम्
agūḍhagandhābhyām
|
अगूढगन्धेभ्यः
agūḍhagandhebhyaḥ
|
Genitive |
अगूढगन्धस्य
agūḍhagandhasya
|
अगूढगन्धयोः
agūḍhagandhayoḥ
|
अगूढगन्धानाम्
agūḍhagandhānām
|
Locative |
अगूढगन्धे
agūḍhagandhe
|
अगूढगन्धयोः
agūḍhagandhayoḥ
|
अगूढगन्धेषु
agūḍhagandheṣu
|