Sanskrit tools

Sanskrit declension


Declension of अगूढगन्ध agūḍhagandha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगूढगन्धम् agūḍhagandham
अगूढगन्धे agūḍhagandhe
अगूढगन्धानि agūḍhagandhāni
Vocative अगूढगन्ध agūḍhagandha
अगूढगन्धे agūḍhagandhe
अगूढगन्धानि agūḍhagandhāni
Accusative अगूढगन्धम् agūḍhagandham
अगूढगन्धे agūḍhagandhe
अगूढगन्धानि agūḍhagandhāni
Instrumental अगूढगन्धेन agūḍhagandhena
अगूढगन्धाभ्याम् agūḍhagandhābhyām
अगूढगन्धैः agūḍhagandhaiḥ
Dative अगूढगन्धाय agūḍhagandhāya
अगूढगन्धाभ्याम् agūḍhagandhābhyām
अगूढगन्धेभ्यः agūḍhagandhebhyaḥ
Ablative अगूढगन्धात् agūḍhagandhāt
अगूढगन्धाभ्याम् agūḍhagandhābhyām
अगूढगन्धेभ्यः agūḍhagandhebhyaḥ
Genitive अगूढगन्धस्य agūḍhagandhasya
अगूढगन्धयोः agūḍhagandhayoḥ
अगूढगन्धानाम् agūḍhagandhānām
Locative अगूढगन्धे agūḍhagandhe
अगूढगन्धयोः agūḍhagandhayoḥ
अगूढगन्धेषु agūḍhagandheṣu