| Singular | Dual | Plural |
Nominative |
अगूढभावम्
agūḍhabhāvam
|
अगूढभावे
agūḍhabhāve
|
अगूढभावानि
agūḍhabhāvāni
|
Vocative |
अगूढभाव
agūḍhabhāva
|
अगूढभावे
agūḍhabhāve
|
अगूढभावानि
agūḍhabhāvāni
|
Accusative |
अगूढभावम्
agūḍhabhāvam
|
अगूढभावे
agūḍhabhāve
|
अगूढभावानि
agūḍhabhāvāni
|
Instrumental |
अगूढभावेन
agūḍhabhāvena
|
अगूढभावाभ्याम्
agūḍhabhāvābhyām
|
अगूढभावैः
agūḍhabhāvaiḥ
|
Dative |
अगूढभावाय
agūḍhabhāvāya
|
अगूढभावाभ्याम्
agūḍhabhāvābhyām
|
अगूढभावेभ्यः
agūḍhabhāvebhyaḥ
|
Ablative |
अगूढभावात्
agūḍhabhāvāt
|
अगूढभावाभ्याम्
agūḍhabhāvābhyām
|
अगूढभावेभ्यः
agūḍhabhāvebhyaḥ
|
Genitive |
अगूढभावस्य
agūḍhabhāvasya
|
अगूढभावयोः
agūḍhabhāvayoḥ
|
अगूढभावानाम्
agūḍhabhāvānām
|
Locative |
अगूढभावे
agūḍhabhāve
|
अगूढभावयोः
agūḍhabhāvayoḥ
|
अगूढभावेषु
agūḍhabhāveṣu
|