Sanskrit tools

Sanskrit declension


Declension of अगूढभाव agūḍhabhāva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगूढभावम् agūḍhabhāvam
अगूढभावे agūḍhabhāve
अगूढभावानि agūḍhabhāvāni
Vocative अगूढभाव agūḍhabhāva
अगूढभावे agūḍhabhāve
अगूढभावानि agūḍhabhāvāni
Accusative अगूढभावम् agūḍhabhāvam
अगूढभावे agūḍhabhāve
अगूढभावानि agūḍhabhāvāni
Instrumental अगूढभावेन agūḍhabhāvena
अगूढभावाभ्याम् agūḍhabhāvābhyām
अगूढभावैः agūḍhabhāvaiḥ
Dative अगूढभावाय agūḍhabhāvāya
अगूढभावाभ्याम् agūḍhabhāvābhyām
अगूढभावेभ्यः agūḍhabhāvebhyaḥ
Ablative अगूढभावात् agūḍhabhāvāt
अगूढभावाभ्याम् agūḍhabhāvābhyām
अगूढभावेभ्यः agūḍhabhāvebhyaḥ
Genitive अगूढभावस्य agūḍhabhāvasya
अगूढभावयोः agūḍhabhāvayoḥ
अगूढभावानाम् agūḍhabhāvānām
Locative अगूढभावे agūḍhabhāve
अगूढभावयोः agūḍhabhāvayoḥ
अगूढभावेषु agūḍhabhāveṣu