Sanskrit tools

Sanskrit declension


Declension of अगृभीत agṛbhīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगृभीतः agṛbhītaḥ
अगृभीतौ agṛbhītau
अगृभीताः agṛbhītāḥ
Vocative अगृभीत agṛbhīta
अगृभीतौ agṛbhītau
अगृभीताः agṛbhītāḥ
Accusative अगृभीतम् agṛbhītam
अगृभीतौ agṛbhītau
अगृभीतान् agṛbhītān
Instrumental अगृभीतेन agṛbhītena
अगृभीताभ्याम् agṛbhītābhyām
अगृभीतैः agṛbhītaiḥ
Dative अगृभीताय agṛbhītāya
अगृभीताभ्याम् agṛbhītābhyām
अगृभीतेभ्यः agṛbhītebhyaḥ
Ablative अगृभीतात् agṛbhītāt
अगृभीताभ्याम् agṛbhītābhyām
अगृभीतेभ्यः agṛbhītebhyaḥ
Genitive अगृभीतस्य agṛbhītasya
अगृभीतयोः agṛbhītayoḥ
अगृभीतानाम् agṛbhītānām
Locative अगृभीते agṛbhīte
अगृभीतयोः agṛbhītayoḥ
अगृभीतेषु agṛbhīteṣu