Sanskrit tools

Sanskrit declension


Declension of अगृभीतशोचिस् agṛbhītaśocis, f.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative अगृभीतशोचिः agṛbhītaśociḥ
अगृभीतशोचिषौ agṛbhītaśociṣau
अगृभीतशोचिषः agṛbhītaśociṣaḥ
Vocative अगृभीतशोचिः agṛbhītaśociḥ
अगृभीतशोचिषौ agṛbhītaśociṣau
अगृभीतशोचिषः agṛbhītaśociṣaḥ
Accusative अगृभीतशोचिषम् agṛbhītaśociṣam
अगृभीतशोचिषौ agṛbhītaśociṣau
अगृभीतशोचिषः agṛbhītaśociṣaḥ
Instrumental अगृभीतशोचिषा agṛbhītaśociṣā
अगृभीतशोचिर्भ्याम् agṛbhītaśocirbhyām
अगृभीतशोचिर्भिः agṛbhītaśocirbhiḥ
Dative अगृभीतशोचिषे agṛbhītaśociṣe
अगृभीतशोचिर्भ्याम् agṛbhītaśocirbhyām
अगृभीतशोचिर्भ्यः agṛbhītaśocirbhyaḥ
Ablative अगृभीतशोचिषः agṛbhītaśociṣaḥ
अगृभीतशोचिर्भ्याम् agṛbhītaśocirbhyām
अगृभीतशोचिर्भ्यः agṛbhītaśocirbhyaḥ
Genitive अगृभीतशोचिषः agṛbhītaśociṣaḥ
अगृभीतशोचिषोः agṛbhītaśociṣoḥ
अगृभीतशोचिषाम् agṛbhītaśociṣām
Locative अगृभीतशोचिषि agṛbhītaśociṣi
अगृभीतशोचिषोः agṛbhītaśociṣoḥ
अगृभीतशोचिःषु agṛbhītaśociḥṣu
अगृभीतशोचिष्षु agṛbhītaśociṣṣu