Singular | Dual | Plural | |
Nominative |
अगृभीतशोचिः
agṛbhītaśociḥ |
अगृभीतशोचिषौ
agṛbhītaśociṣau |
अगृभीतशोचिषः
agṛbhītaśociṣaḥ |
Vocative |
अगृभीतशोचिः
agṛbhītaśociḥ |
अगृभीतशोचिषौ
agṛbhītaśociṣau |
अगृभीतशोचिषः
agṛbhītaśociṣaḥ |
Accusative |
अगृभीतशोचिषम्
agṛbhītaśociṣam |
अगृभीतशोचिषौ
agṛbhītaśociṣau |
अगृभीतशोचिषः
agṛbhītaśociṣaḥ |
Instrumental |
अगृभीतशोचिषा
agṛbhītaśociṣā |
अगृभीतशोचिर्भ्याम्
agṛbhītaśocirbhyām |
अगृभीतशोचिर्भिः
agṛbhītaśocirbhiḥ |
Dative |
अगृभीतशोचिषे
agṛbhītaśociṣe |
अगृभीतशोचिर्भ्याम्
agṛbhītaśocirbhyām |
अगृभीतशोचिर्भ्यः
agṛbhītaśocirbhyaḥ |
Ablative |
अगृभीतशोचिषः
agṛbhītaśociṣaḥ |
अगृभीतशोचिर्भ्याम्
agṛbhītaśocirbhyām |
अगृभीतशोचिर्भ्यः
agṛbhītaśocirbhyaḥ |
Genitive |
अगृभीतशोचिषः
agṛbhītaśociṣaḥ |
अगृभीतशोचिषोः
agṛbhītaśociṣoḥ |
अगृभीतशोचिषाम्
agṛbhītaśociṣām |
Locative |
अगृभीतशोचिषि
agṛbhītaśociṣi |
अगृभीतशोचिषोः
agṛbhītaśociṣoḥ |
अगृभीतशोचिःषु
agṛbhītaśociḥṣu अगृभीतशोचिष्षु agṛbhītaśociṣṣu |