Sanskrit tools

Sanskrit declension


Declension of पङ्गुल paṅgula, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पङ्गुलः paṅgulaḥ
पङ्गुलौ paṅgulau
पङ्गुलाः paṅgulāḥ
Vocative पङ्गुल paṅgula
पङ्गुलौ paṅgulau
पङ्गुलाः paṅgulāḥ
Accusative पङ्गुलम् paṅgulam
पङ्गुलौ paṅgulau
पङ्गुलान् paṅgulān
Instrumental पङ्गुलेन paṅgulena
पङ्गुलाभ्याम् paṅgulābhyām
पङ्गुलैः paṅgulaiḥ
Dative पङ्गुलाय paṅgulāya
पङ्गुलाभ्याम् paṅgulābhyām
पङ्गुलेभ्यः paṅgulebhyaḥ
Ablative पङ्गुलात् paṅgulāt
पङ्गुलाभ्याम् paṅgulābhyām
पङ्गुलेभ्यः paṅgulebhyaḥ
Genitive पङ्गुलस्य paṅgulasya
पङ्गुलयोः paṅgulayoḥ
पङ्गुलानाम् paṅgulānām
Locative पङ्गुले paṅgule
पङ्गुलयोः paṅgulayoḥ
पङ्गुलेषु paṅguleṣu