Sanskrit tools

Sanskrit declension


Declension of पङ्गूयित paṅgūyita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पङ्गूयितम् paṅgūyitam
पङ्गूयिते paṅgūyite
पङ्गूयितानि paṅgūyitāni
Vocative पङ्गूयित paṅgūyita
पङ्गूयिते paṅgūyite
पङ्गूयितानि paṅgūyitāni
Accusative पङ्गूयितम् paṅgūyitam
पङ्गूयिते paṅgūyite
पङ्गूयितानि paṅgūyitāni
Instrumental पङ्गूयितेन paṅgūyitena
पङ्गूयिताभ्याम् paṅgūyitābhyām
पङ्गूयितैः paṅgūyitaiḥ
Dative पङ्गूयिताय paṅgūyitāya
पङ्गूयिताभ्याम् paṅgūyitābhyām
पङ्गूयितेभ्यः paṅgūyitebhyaḥ
Ablative पङ्गूयितात् paṅgūyitāt
पङ्गूयिताभ्याम् paṅgūyitābhyām
पङ्गूयितेभ्यः paṅgūyitebhyaḥ
Genitive पङ्गूयितस्य paṅgūyitasya
पङ्गूयितयोः paṅgūyitayoḥ
पङ्गूयितानाम् paṅgūyitānām
Locative पङ्गूयिते paṅgūyite
पङ्गूयितयोः paṅgūyitayoḥ
पङ्गूयितेषु paṅgūyiteṣu