Sanskrit tools

Sanskrit declension


Declension of पञ्चा pañcā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चा pañcā
पञ्चे pañce
पञ्चाः pañcāḥ
Vocative पञ्चे pañce
पञ्चे pañce
पञ्चाः pañcāḥ
Accusative पञ्चाम् pañcām
पञ्चे pañce
पञ्चाः pañcāḥ
Instrumental पञ्चया pañcayā
पञ्चाभ्याम् pañcābhyām
पञ्चाभिः pañcābhiḥ
Dative पञ्चायै pañcāyai
पञ्चाभ्याम् pañcābhyām
पञ्चाभ्यः pañcābhyaḥ
Ablative पञ्चायाः pañcāyāḥ
पञ्चाभ्याम् pañcābhyām
पञ्चाभ्यः pañcābhyaḥ
Genitive पञ्चायाः pañcāyāḥ
पञ्चयोः pañcayoḥ
पञ्चानाम् pañcānām
Locative पञ्चायाम् pañcāyām
पञ्चयोः pañcayoḥ
पञ्चासु pañcāsu