Sanskrit tools

Sanskrit declension


Declension of पञ्च pañca, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पञ्चः pañcaḥ
पञ्चौ pañcau
पञ्चाः pañcāḥ
Vocative पञ्च pañca
पञ्चौ pañcau
पञ्चाः pañcāḥ
Accusative पञ्चम् pañcam
पञ्चौ pañcau
पञ्चान् pañcān
Instrumental पञ्चेन pañcena
पञ्चाभ्याम् pañcābhyām
पञ्चैः pañcaiḥ
Dative पञ्चाय pañcāya
पञ्चाभ्याम् pañcābhyām
पञ्चेभ्यः pañcebhyaḥ
Ablative पञ्चात् pañcāt
पञ्चाभ्याम् pañcābhyām
पञ्चेभ्यः pañcebhyaḥ
Genitive पञ्चस्य pañcasya
पञ्चयोः pañcayoḥ
पञ्चानाम् pañcānām
Locative पञ्चे pañce
पञ्चयोः pañcayoḥ
पञ्चेषु pañceṣu