Sanskrit tools

Sanskrit declension


Declension of पक्वकृत् pakvakṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative पक्वकृत् pakvakṛt
पक्वकृतौ pakvakṛtau
पक्वकृतः pakvakṛtaḥ
Vocative पक्वकृत् pakvakṛt
पक्वकृतौ pakvakṛtau
पक्वकृतः pakvakṛtaḥ
Accusative पक्वकृतम् pakvakṛtam
पक्वकृतौ pakvakṛtau
पक्वकृतः pakvakṛtaḥ
Instrumental पक्वकृता pakvakṛtā
पक्वकृद्भ्याम् pakvakṛdbhyām
पक्वकृद्भिः pakvakṛdbhiḥ
Dative पक्वकृते pakvakṛte
पक्वकृद्भ्याम् pakvakṛdbhyām
पक्वकृद्भ्यः pakvakṛdbhyaḥ
Ablative पक्वकृतः pakvakṛtaḥ
पक्वकृद्भ्याम् pakvakṛdbhyām
पक्वकृद्भ्यः pakvakṛdbhyaḥ
Genitive पक्वकृतः pakvakṛtaḥ
पक्वकृतोः pakvakṛtoḥ
पक्वकृताम् pakvakṛtām
Locative पक्वकृति pakvakṛti
पक्वकृतोः pakvakṛtoḥ
पक्वकृत्सु pakvakṛtsu