| Singular | Dual | Plural |
Nominative |
पक्वगात्रम्
pakvagātram
|
पक्वगात्रे
pakvagātre
|
पक्वगात्राणि
pakvagātrāṇi
|
Vocative |
पक्वगात्र
pakvagātra
|
पक्वगात्रे
pakvagātre
|
पक्वगात्राणि
pakvagātrāṇi
|
Accusative |
पक्वगात्रम्
pakvagātram
|
पक्वगात्रे
pakvagātre
|
पक्वगात्राणि
pakvagātrāṇi
|
Instrumental |
पक्वगात्रेण
pakvagātreṇa
|
पक्वगात्राभ्याम्
pakvagātrābhyām
|
पक्वगात्रैः
pakvagātraiḥ
|
Dative |
पक्वगात्राय
pakvagātrāya
|
पक्वगात्राभ्याम्
pakvagātrābhyām
|
पक्वगात्रेभ्यः
pakvagātrebhyaḥ
|
Ablative |
पक्वगात्रात्
pakvagātrāt
|
पक्वगात्राभ्याम्
pakvagātrābhyām
|
पक्वगात्रेभ्यः
pakvagātrebhyaḥ
|
Genitive |
पक्वगात्रस्य
pakvagātrasya
|
पक्वगात्रयोः
pakvagātrayoḥ
|
पक्वगात्राणाम्
pakvagātrāṇām
|
Locative |
पक्वगात्रे
pakvagātre
|
पक्वगात्रयोः
pakvagātrayoḥ
|
पक्वगात्रेषु
pakvagātreṣu
|