Singular | Dual | Plural | |
Nominative |
पक्ववान्
pakvavān |
पक्ववन्तौ
pakvavantau |
पक्ववन्तः
pakvavantaḥ |
Vocative |
पक्ववन्
pakvavan |
पक्ववन्तौ
pakvavantau |
पक्ववन्तः
pakvavantaḥ |
Accusative |
पक्ववन्तम्
pakvavantam |
पक्ववन्तौ
pakvavantau |
पक्ववतः
pakvavataḥ |
Instrumental |
पक्ववता
pakvavatā |
पक्ववद्भ्याम्
pakvavadbhyām |
पक्ववद्भिः
pakvavadbhiḥ |
Dative |
पक्ववते
pakvavate |
पक्ववद्भ्याम्
pakvavadbhyām |
पक्ववद्भ्यः
pakvavadbhyaḥ |
Ablative |
पक्ववतः
pakvavataḥ |
पक्ववद्भ्याम्
pakvavadbhyām |
पक्ववद्भ्यः
pakvavadbhyaḥ |
Genitive |
पक्ववतः
pakvavataḥ |
पक्ववतोः
pakvavatoḥ |
पक्ववताम्
pakvavatām |
Locative |
पक्ववति
pakvavati |
पक्ववतोः
pakvavatoḥ |
पक्ववत्सु
pakvavatsu |