Sanskrit tools

Sanskrit declension


Declension of पक्ववत् pakvavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पक्ववान् pakvavān
पक्ववन्तौ pakvavantau
पक्ववन्तः pakvavantaḥ
Vocative पक्ववन् pakvavan
पक्ववन्तौ pakvavantau
पक्ववन्तः pakvavantaḥ
Accusative पक्ववन्तम् pakvavantam
पक्ववन्तौ pakvavantau
पक्ववतः pakvavataḥ
Instrumental पक्ववता pakvavatā
पक्ववद्भ्याम् pakvavadbhyām
पक्ववद्भिः pakvavadbhiḥ
Dative पक्ववते pakvavate
पक्ववद्भ्याम् pakvavadbhyām
पक्ववद्भ्यः pakvavadbhyaḥ
Ablative पक्ववतः pakvavataḥ
पक्ववद्भ्याम् pakvavadbhyām
पक्ववद्भ्यः pakvavadbhyaḥ
Genitive पक्ववतः pakvavataḥ
पक्ववतोः pakvavatoḥ
पक्ववताम् pakvavatām
Locative पक्ववति pakvavati
पक्ववतोः pakvavatoḥ
पक्ववत्सु pakvavatsu