| Singular | Dual | Plural |
Nominative |
पक्वाधानम्
pakvādhānam
|
पक्वाधाने
pakvādhāne
|
पक्वाधानानि
pakvādhānāni
|
Vocative |
पक्वाधान
pakvādhāna
|
पक्वाधाने
pakvādhāne
|
पक्वाधानानि
pakvādhānāni
|
Accusative |
पक्वाधानम्
pakvādhānam
|
पक्वाधाने
pakvādhāne
|
पक्वाधानानि
pakvādhānāni
|
Instrumental |
पक्वाधानेन
pakvādhānena
|
पक्वाधानाभ्याम्
pakvādhānābhyām
|
पक्वाधानैः
pakvādhānaiḥ
|
Dative |
पक्वाधानाय
pakvādhānāya
|
पक्वाधानाभ्याम्
pakvādhānābhyām
|
पक्वाधानेभ्यः
pakvādhānebhyaḥ
|
Ablative |
पक्वाधानात्
pakvādhānāt
|
पक्वाधानाभ्याम्
pakvādhānābhyām
|
पक्वाधानेभ्यः
pakvādhānebhyaḥ
|
Genitive |
पक्वाधानस्य
pakvādhānasya
|
पक्वाधानयोः
pakvādhānayoḥ
|
पक्वाधानानाम्
pakvādhānānām
|
Locative |
पक्वाधाने
pakvādhāne
|
पक्वाधानयोः
pakvādhānayoḥ
|
पक्वाधानेषु
pakvādhāneṣu
|