Sanskrit tools

Sanskrit declension


Declension of पक्वाधान pakvādhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पक्वाधानम् pakvādhānam
पक्वाधाने pakvādhāne
पक्वाधानानि pakvādhānāni
Vocative पक्वाधान pakvādhāna
पक्वाधाने pakvādhāne
पक्वाधानानि pakvādhānāni
Accusative पक्वाधानम् pakvādhānam
पक्वाधाने pakvādhāne
पक्वाधानानि pakvādhānāni
Instrumental पक्वाधानेन pakvādhānena
पक्वाधानाभ्याम् pakvādhānābhyām
पक्वाधानैः pakvādhānaiḥ
Dative पक्वाधानाय pakvādhānāya
पक्वाधानाभ्याम् pakvādhānābhyām
पक्वाधानेभ्यः pakvādhānebhyaḥ
Ablative पक्वाधानात् pakvādhānāt
पक्वाधानाभ्याम् pakvādhānābhyām
पक्वाधानेभ्यः pakvādhānebhyaḥ
Genitive पक्वाधानस्य pakvādhānasya
पक्वाधानयोः pakvādhānayoḥ
पक्वाधानानाम् pakvādhānānām
Locative पक्वाधाने pakvādhāne
पक्वाधानयोः pakvādhānayoḥ
पक्वाधानेषु pakvādhāneṣu