Sanskrit tools

Sanskrit declension


Declension of पक्वेष्टक pakveṣṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पक्वेष्टकः pakveṣṭakaḥ
पक्वेष्टकौ pakveṣṭakau
पक्वेष्टकाः pakveṣṭakāḥ
Vocative पक्वेष्टक pakveṣṭaka
पक्वेष्टकौ pakveṣṭakau
पक्वेष्टकाः pakveṣṭakāḥ
Accusative पक्वेष्टकम् pakveṣṭakam
पक्वेष्टकौ pakveṣṭakau
पक्वेष्टकान् pakveṣṭakān
Instrumental पक्वेष्टकेन pakveṣṭakena
पक्वेष्टकाभ्याम् pakveṣṭakābhyām
पक्वेष्टकैः pakveṣṭakaiḥ
Dative पक्वेष्टकाय pakveṣṭakāya
पक्वेष्टकाभ्याम् pakveṣṭakābhyām
पक्वेष्टकेभ्यः pakveṣṭakebhyaḥ
Ablative पक्वेष्टकात् pakveṣṭakāt
पक्वेष्टकाभ्याम् pakveṣṭakābhyām
पक्वेष्टकेभ्यः pakveṣṭakebhyaḥ
Genitive पक्वेष्टकस्य pakveṣṭakasya
पक्वेष्टकयोः pakveṣṭakayoḥ
पक्वेष्टकानाम् pakveṣṭakānām
Locative पक्वेष्टके pakveṣṭake
पक्वेष्टकयोः pakveṣṭakayoḥ
पक्वेष्टकेषु pakveṣṭakeṣu